Original

राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ।धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥ ९ ॥

Segmented

राजा धर्मः च कामः च द्रव्याणाम् च उत्तमः निधिः धर्मः शुभम् वा पापम् वा राज-मूलम् प्रवर्तते

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
pos=i
द्रव्याणाम् द्रव्य pos=n,g=n,c=6,n=p
pos=i
उत्तमः उत्तम pos=a,g=m,c=1,n=s
निधिः निधि pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
शुभम् शुभ pos=n,g=n,c=2,n=s
वा वा pos=i
पापम् पाप pos=n,g=n,c=2,n=s
वा वा pos=i
राज राज pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat