Original

न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् ।यथात्मनस्तथान्येषां दारा रक्ष्या विमर्शनात् ॥ ७ ॥

Segmented

न तत् समाचरेद् धीरो यत् परो ऽस्य विगर्हयेत् यथा आत्मनः तथा अन्येषाम् दारा रक्ष्या विमर्शनात्

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=2,n=s
समाचरेद् समाचर् pos=v,p=3,n=s,l=vidhilin
धीरो धीर pos=a,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
परो पर pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
विगर्हयेत् विगर्हय् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
दारा दार pos=n,g=m,c=1,n=p
रक्ष्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
विमर्शनात् विमर्शन pos=n,g=n,c=5,n=s