Original

तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ।सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ॥ ५ ॥

Segmented

तस्य एषा लोक-नाथस्य धर्म-पत्नी यशस्विनी सीता नाम वरारोहा याम् त्वम् हर्तुम् इह इच्छसि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
नाथस्य नाथ pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
नाम नाम pos=i
वरारोहा वरारोह pos=a,g=f,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हर्तुम् हृ pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat