Original

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।लोकानां च हिते युक्तो रामो दशरथात्मजः ॥ ४ ॥

Segmented

राजा सर्वस्य लोकस्य महा-इन्द्र-वरुण-उपमः लोकानाम् च हिते युक्तो रामो दशरथ-आत्मजः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वरुण वरुण pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
pos=i
हिते हित pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s