Original

दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयः ।जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः ॥ ३ ॥

Segmented

दशग्रीव स्थितो धर्मे पुराणे सत्य-संश्रयः जटायुः नाम नाम्ना अहम् गृध्र-राजः महा-बलः

Analysis

Word Lemma Parse
दशग्रीव दशग्रीव pos=n,g=m,c=8,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
पुराणे पुराण pos=a,g=m,c=7,n=s
सत्य सत्य pos=n,comp=y
संश्रयः संश्रय pos=n,g=m,c=1,n=s
जटायुः जटायुस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
गृध्र गृध्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s