Original

तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण ।युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ।वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् ॥ २७ ॥

Segmented

तिष्ठ तिष्ठ दशग्रीव मुहूर्तम् पश्य रावण युद्ध-आतिथ्यम् प्रदास्यामि यथाप्राणम् निशाचर वृन्ताद् इव फलम् त्वाम् तु पातयेयम् रथ-उत्तमात्

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
दशग्रीव दशग्रीव pos=n,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
रावण रावण pos=n,g=m,c=8,n=s
युद्ध युद्ध pos=n,comp=y
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
यथाप्राणम् यथाप्राणम् pos=i
निशाचर निशाचर pos=n,g=m,c=8,n=s
वृन्ताद् वृन्त pos=n,g=n,c=5,n=s
इव इव pos=i
फलम् फल pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
पातयेयम् पातय् pos=v,p=1,n=s,l=vidhilin
रथ रथ pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s