Original

किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ ।क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः ॥ २४ ॥

Segmented

किम् नु शक्यम् मया कर्तुम् गतौ दूरम् नृप-आत्मजौ क्षिप्रम् त्वम् नश्यसे नीच तयोः भीतो न संशयः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
गतौ गम् pos=va,g=m,c=1,n=d,f=part
दूरम् दूर pos=a,g=n,c=2,n=s
नृप नृप pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
क्षिप्रम् क्षिप्रम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
नश्यसे नश् pos=v,p=2,n=s,l=lat
नीच नीच pos=a,g=m,c=8,n=s
तयोः तद् pos=n,g=m,c=6,n=d
भीतो भी pos=va,g=m,c=1,n=s,f=part
pos=i
संशयः संशय pos=n,g=m,c=1,n=s