Original

असकृत्संयुगे येन निहता दैत्यदानवाः ।नचिराच्चीरवासास्त्वां रामो युधि वधिष्यति ॥ २३ ॥

Segmented

असकृत् संयुगे येन निहता दैत्य-दानवाः नचिराच् चीर-वासाः त्वाम् रामो युधि वधिष्यति

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
दैत्य दैत्य pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
नचिराच् नचिर pos=a,g=n,c=5,n=s
चीर चीर pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
वधिष्यति वध् pos=v,p=3,n=s,l=lrt