Original

ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः ।वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम् ॥ २ ॥

Segmented

ततः पर्वत-कूट-आभः तीक्ष्ण-तुण्डः खग-उत्तमः वनस्पति-गतः श्रीमान् व्याजहार शुभाम् गिरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्वत पर्वत pos=n,comp=y
कूट कूट pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
तुण्डः तुण्ड pos=n,g=m,c=1,n=s
खग खग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
वनस्पति वनस्पति pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
शुभाम् शुभ pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s