Original

यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि ।शरीरस्य भवेत्खेदः कस्तत्कर्म समाचरेत् ॥ १८ ॥

Segmented

यत् कृत्वा न भवेद् धर्मो न कीर्तिः न यशो भुवि शरीरस्य भवेत् खेदः कस् तत् कर्म समाचरेत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
यशो यशस् pos=n,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
खेदः खेद pos=n,g=m,c=1,n=s
कस् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin