Original

स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ।तदन्नमुपभोक्तव्यं जीर्यते यदनामयम् ॥ १७ ॥

Segmented

स भारः सौम्य भर्तव्यो यो नरम् न अवसादयेत् तद् अन्नम् उपभोक्तव्यम् जीर्यते यद् अनामयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भारः भार pos=n,g=m,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
भर्तव्यो भृ pos=va,g=m,c=1,n=s,f=krtya
यो यद् pos=n,g=m,c=1,n=s
नरम् नर pos=n,g=m,c=2,n=s
pos=i
अवसादयेत् अवसादय् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
उपभोक्तव्यम् उपभुज् pos=va,g=n,c=1,n=s,f=krtya
जीर्यते जृ pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
अनामयम् अनामय pos=a,g=n,c=1,n=s