Original

सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे ।ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ॥ १६ ॥

Segmented

सर्पम् आशीविषम् बद्ध्वा वस्त्र-अन्ते न अवबुध्यसे ग्रीवायाम् प्रतिमुक्तम् च काल-पाशम् न पश्यसि

Analysis

Word Lemma Parse
सर्पम् सर्प pos=n,g=m,c=2,n=s
आशीविषम् आशीविष pos=n,g=m,c=2,n=s
बद्ध्वा बन्ध् pos=vi
वस्त्र वस्त्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat
ग्रीवायाम् ग्रीवा pos=n,g=f,c=7,n=s
प्रतिमुक्तम् प्रतिमुच् pos=va,g=m,c=2,n=s,f=part
pos=i
काल काल pos=n,comp=y
पाशम् पाश pos=n,g=m,c=2,n=s
pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat