Original

क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा ।दहेद्दहन भूतेन वृत्रमिन्द्राशनिर्यथा ॥ १५ ॥

Segmented

क्षिप्रम् विसृज वैदेहीम् मा त्वा घोरेण चक्षुषा दहेद् दहन-भूतेन वृत्रम् इन्द्र-अशनिः यथा

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
विसृज विसृज् pos=v,p=2,n=s,l=lot
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
मा मद् pos=n,g=,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
घोरेण घोर pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
दहन दहन pos=n,comp=y
भूतेन भूत pos=n,g=n,c=3,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनिः अशनि pos=n,g=m,c=1,n=s
यथा यथा pos=i