Original

अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः ।यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि ॥ १४ ॥

Segmented

अत्र ब्रूहि यथासत्यम् को रामस्य व्यतिक्रमः यस्य त्वम् लोक-नाथस्य हृत्वा भार्याम् गमिष्यसि

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यथासत्यम् यथासत्यम् pos=i
को pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
लोक लोक pos=n,comp=y
नाथस्य नाथ pos=n,g=m,c=6,n=s
हृत्वा हृ pos=vi
भार्याम् भार्या pos=n,g=f,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt