Original

यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ।अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ॥ १३ ॥

Segmented

यदि शूर्पणखा-हेतोः जनस्थान-गतः खरः अतिवृत्तो हतः पूर्वम् रामेण अक्लिष्ट-कर्मना

Analysis

Word Lemma Parse
यदि यदि pos=i
शूर्पणखा शूर्पणखा pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
जनस्थान जनस्थान pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
खरः खर pos=n,g=m,c=1,n=s
अतिवृत्तो अतिवृत् pos=va,g=m,c=1,n=s,f=part
हतः हन् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
रामेण राम pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s