Original

विषये वा पुरे वा ते यदा रामो महाबलः ।नापराध्यति धर्मात्मा कथं तस्यापराध्यसि ॥ १२ ॥

Segmented

विषये वा पुरे वा ते यदा रामो महा-बलः न अपराध्यति धर्म-आत्मा कथम् तस्य अपराध्यसि

Analysis

Word Lemma Parse
विषये विषय pos=n,g=m,c=7,n=s
वा वा pos=i
पुरे पुर pos=n,g=n,c=7,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
यदा यदा pos=i
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
pos=i
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अपराध्यसि अपराध् pos=v,p=2,n=s,l=lat