Original

कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् ।न हि दुष्टात्मनामार्य मा वसत्यालये चिरम् ॥ ११ ॥

Segmented

काम-स्वभावः यो यस्य न स शक्यः प्रमार्जितुम् न हि दुष्ट-आत्मनाम् आर्यम् आवसति आलये चिरम्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
प्रमार्जितुम् प्रमृज् pos=vi
pos=i
हि हि pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
आर्यम् आर्य pos=n,g=m,c=2,n=s
आवसति आवस् pos=v,p=3,n=s,l=lat
आलये आलय pos=n,g=m,c=7,n=s
चिरम् चिरम् pos=i