Original

तं शब्दमवसुप्तस्य जटायुरथ शुश्रुवे ।निरैक्षद्रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥ १ ॥

Segmented

तम् शब्दम् अवसुप्तस्य जटायुः अथ शुश्रुवे निरैक्षद् रावणम् क्षिप्रम् वैदेहीम् च ददर्श सः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
अवसुप्तस्य अवस्वप् pos=va,g=m,c=6,n=s,f=part
जटायुः जटायुस् pos=n,g=m,c=1,n=s
अथ अथ pos=i
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
निरैक्षद् निरीक्ष् pos=v,p=3,n=s,l=lan
रावणम् रावण pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s