Original

स परिव्राजकच्छद्म महाकायो विहाय तत् ।प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः ॥ ८ ॥

Segmented

स परिव्राजक-छद्मन् महा-कायः विहाय तत् प्रतिपेदे स्वकम् रूपम् रावणो राक्षस-अधिपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
परिव्राजक परिव्राजक pos=n,comp=y
छद्मन् छद्मन् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
विहाय विहा pos=vi
तत् तद् pos=n,g=n,c=2,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
स्वकम् स्वक pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s