Original

संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः ।दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ॥ ७ ॥

Segmented

संरक्त-नयनः श्रीमांस् तप्त-काञ्चन-कुण्डलः दश-आस्यः कार्मुकी बाणी बभूव क्षणदा-चरः

Analysis

Word Lemma Parse
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
श्रीमांस् श्रीमत् pos=a,g=m,c=1,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
कार्मुकी कार्मुकिन् pos=a,g=m,c=1,n=s
बाणी बाणिन् pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
क्षणदा क्षणदा pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s