Original

एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे ।क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥ ५ ॥

Segmented

एवम् उक्तवतस् तस्य रावणस्य शिखि-प्रभा क्रुद्धस्य हरि-पर्यन्ते रक्ते नेत्रे बभूवतुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवतस् वच् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
शिखि शिखिन् pos=n,comp=y
प्रभा प्रभा pos=n,g=n,c=1,n=d
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
हरि हरि pos=a,comp=y
पर्यन्ते पर्यन्त pos=n,g=n,c=1,n=d
रक्ते रक्त pos=a,g=n,c=1,n=d
नेत्रे नेत्र pos=n,g=n,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit