Original

रामाय तु यथातत्त्वं जटायो हरणं मम ।लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ॥ ३६ ॥

Segmented

रामाय तु यथातत्त्वम् जटायो हरणम् मम लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः

Analysis

Word Lemma Parse
रामाय राम pos=n,g=m,c=4,n=s
तु तु pos=i
यथातत्त्वम् यथातत्त्वम् pos=i
जटायो जटायु pos=n,g=m,c=8,n=s
हरणम् हरण pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातव्यम् आख्या pos=va,g=n,c=1,n=s,f=krtya
अशेषतः अशेषतस् pos=i