Original

ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् ।विवशापहृता सीता रावणेनेति शंसत ॥ ३४ ॥

Segmented

ह्रियमाणाम् प्रियाम् भर्तुः प्राणेभ्यो ऽपि गरीयसीम् विवश-अपहृता सीता रावणेन इति शंसत

Analysis

Word Lemma Parse
ह्रियमाणाम् हृ pos=va,g=f,c=2,n=s,f=part
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
गरीयसीम् गरीयस् pos=a,g=f,c=2,n=s
विवश विवश pos=a,comp=y
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
इति इति pos=i
शंसत शंस् pos=v,p=2,n=p,l=lot