Original

यानि कानिचिदप्यत्र सत्त्वानि निवसन्त्युत ।सर्वाणि शरणं यामि मृगपक्षिगणानपि ॥ ३३ ॥

Segmented

यानि कानिचिद् अप्य् अत्र सत्त्वानि निवसन्त्य् उत सर्वाणि शरणम् यामि मृग-पक्षि-गणान् अपि

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
कानिचिद् कश्चित् pos=n,g=n,c=1,n=p
अप्य् अपि pos=i
अत्र अत्र pos=i
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
निवसन्त्य् निवस् pos=v,p=3,n=p,l=lat
उत उत pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
यामि या pos=v,p=1,n=s,l=lat
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
अपि अपि pos=i