Original

दैवतानि च यान्त्यस्मिन्वने विविधपादपे ।नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ॥ ३२ ॥

Segmented

दैवतानि च यान्त्य् अस्मिन् वने विविध-पादपे नमस्करोम्य् अहम् तेभ्यो भर्तुः शंसत माम् हृताम्

Analysis

Word Lemma Parse
दैवतानि दैवत pos=n,g=n,c=1,n=p
pos=i
यान्त्य् या pos=v,p=3,n=p,l=lat
अस्मिन् इदम् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
विविध विविध pos=a,comp=y
पादपे पादप pos=n,g=n,c=7,n=s
नमस्करोम्य् नमस्कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तेभ्यो तद् pos=n,g=m,c=4,n=p
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
शंसत शंस् pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
हृताम् हृ pos=va,g=f,c=2,n=s,f=part