Original

हंससारससंघुष्टां वन्दे गोदावरीं नदीम् ।क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ ३१ ॥

Segmented

हंस-सारस-संघुष्टाम् वन्दे गोदावरीम् नदीम् क्षिप्रम् रामाय शंसध्वम् सीताम् हरति रावणः

Analysis

Word Lemma Parse
हंस हंस pos=n,comp=y
सारस सारस pos=n,comp=y
संघुष्टाम् संघुष् pos=va,g=f,c=2,n=s,f=part
वन्दे वन्द् pos=v,p=1,n=s,l=lat
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
रामाय राम pos=n,g=m,c=4,n=s
शंसध्वम् शंस् pos=v,p=2,n=p,l=lot
सीताम् सीता pos=n,g=f,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
रावणः रावण pos=n,g=m,c=1,n=s