Original

उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ।आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः ॥ ३ ॥

Segmented

उद्वहेयम् भुजाभ्याम् तु मेदिनीम् अम्बरे स्थितः आपिबेयम् समुद्रम् च मृत्युम् हन्याम् रणे स्थितः

Analysis

Word Lemma Parse
उद्वहेयम् उद्वह् pos=v,p=1,n=s,l=vidhilin
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
तु तु pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
अम्बरे अम्बर pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
आपिबेयम् आपा pos=v,p=1,n=s,l=vidhilin
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part