Original

आमन्त्रये जनस्थानं कर्णिकारांश्च पुष्पितान् ।क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ २९ ॥

Segmented

आमन्त्रये जनस्थानम् कर्णिकारांः च पुष्पितान् क्षिप्रम् रामाय शंसध्वम् सीताम् हरति रावणः

Analysis

Word Lemma Parse
आमन्त्रये आमन्त्रय् pos=v,p=1,n=s,l=lat
जनस्थानम् जनस्थान pos=n,g=n,c=2,n=s
कर्णिकारांः कर्णिकार pos=n,g=m,c=2,n=p
pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
रामाय राम pos=n,g=m,c=4,n=s
शंसध्वम् शंस् pos=v,p=2,n=p,l=lot
सीताम् सीता pos=n,g=f,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
रावणः रावण pos=n,g=m,c=1,n=s