Original

ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ।कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ॥ २६ ॥

Segmented

ननु सद्यो ऽविनीतस्य दृश्यते कर्मणः फलम् कालो ऽप्य् अङ्गी भवत्य् अत्र सस्यानाम् इव पक्तये

Analysis

Word Lemma Parse
ननु ननु pos=i
सद्यो सद्यस् pos=i
ऽविनीतस्य अविनीत pos=a,g=n,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अङ्गी अङ्गिन् pos=a,g=m,c=1,n=s
भवत्य् भू pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
सस्यानाम् सस्य pos=n,g=n,c=6,n=p
इव इव pos=i
पक्तये पक्ति pos=n,g=f,c=4,n=s