Original

ननु नामाविनीतानां विनेतासि परंतप ।कथमेवंविधं पापं न त्वं शाधि हि रावणम् ॥ २५ ॥

Segmented

ननु नाम अविनीतानाम् विनेता असि परंतप कथम् एवंविधम् पापम् न त्वम् शाधि हि रावणम्

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
अविनीतानाम् अविनीत pos=a,g=m,c=6,n=p
विनेता विनेतृ pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s
कथम् कथम् pos=i
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शाधि शास् pos=v,p=2,n=s,l=lot
हि हि pos=i
रावणम् रावण pos=n,g=m,c=2,n=s