Original

हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक ।ह्रियमाणां न जानीषे रक्षसा कामरूपिणा ॥ २३ ॥

Segmented

हा लक्ष्मण महा-बाहो गुरु-चित्त-प्रसादकैः ह्रियमाणाम् न जानीषे रक्षसा कामरूपिणा

Analysis

Word Lemma Parse
हा हा pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
चित्त चित्त pos=n,comp=y
प्रसादकैः प्रसादक pos=a,g=m,c=8,n=s
ह्रियमाणाम् हृ pos=va,g=f,c=2,n=s,f=part
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
कामरूपिणा कामरूपिन् pos=a,g=n,c=3,n=s