Original

ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥ २२ ॥

Segmented

ततः सा राक्षस-इन्द्रेण ह्रियमाणा विहायसा भृशम् चुक्रोश मत्ता इव भ्रान्त-चित्ता यथा आतुरा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
ह्रियमाणा हृ pos=va,g=f,c=1,n=s,f=part
विहायसा विहायस् pos=n,g=n,c=3,n=s
भृशम् भृशम् pos=i
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
मत्ता मद् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
भ्रान्त भ्रम् pos=va,comp=y,f=part
चित्ता चित्त pos=n,g=f,c=1,n=s
यथा यथा pos=i
आतुरा आतुर pos=a,g=f,c=1,n=s