Original

तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ।विवेष्टमानामादाय उत्पपाथाथ रावणः ॥ २१ ॥

Segmented

ताम् अकामाम् स काम-आर्तः पन्नग-इन्द्र-वधूम् इव

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अकामाम् अकाम pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
इव इव pos=i