Original

सा गृहीतातिचुक्रोश रावणेन यशस्विनी ।रामेति सीता दुःखार्ता रामं दूरगतं वने ॥ २० ॥

Segmented

सा गृहीता अतिचुक्रोश रावणेन यशस्विनी राम इति सीता दुःख-आर्ता रामम् दूर-गतम् वने

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
गृहीता ग्रह् pos=va,g=f,c=1,n=s,f=part
अतिचुक्रोश अतिक्रुश् pos=v,p=3,n=s,l=lit
रावणेन रावण pos=n,g=m,c=3,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
सीता सीता pos=n,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
दूर दूर pos=a,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वने वन pos=n,g=n,c=7,n=s