Original

स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् ।नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २ ॥

Segmented

स मैथिलीम् पुनः वाक्यम् बभाषे च ततो भृशम् न उन्मत्तया श्रुतौ मन्ये मम वीर्य-पराक्रमौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
pos=i
ततो ततस् pos=i
भृशम् भृशम् pos=i
pos=i
उन्मत्तया उन्मद् pos=va,g=f,c=3,n=s,f=part
श्रुतौ श्रुति pos=n,g=f,c=7,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
वीर्य वीर्य pos=n,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=2,n=d