Original

स च मायामयो दिव्यः खरयुक्तः खरस्वनः ।प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ॥ १८ ॥

Segmented

स च माया-मयः दिव्यः खर-युक्तः खर-स्वनः प्रत्यदृश्यत हेम-अङ्गः रावणस्य महा-रथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
माया माया pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
दिव्यः दिव्य pos=a,g=m,c=1,n=s
खर खर pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
खर खर pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
हेम हेमन् pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s