Original

वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ।ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥ १६ ॥

Segmented

वामेन सीताम् पद्म-अक्षीम् मूर्धजेषु करेण सः ऊर्वोस् तु दक्षिणेन एव परिजग्राह पाणिना

Analysis

Word Lemma Parse
वामेन वाम pos=a,g=m,c=3,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
पद्म पद्म pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
मूर्धजेषु मूर्धज pos=n,g=m,c=7,n=p
करेण कर pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
ऊर्वोस् ऊरु pos=n,g=m,c=7,n=d
तु तु pos=i
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
एव एव pos=i
परिजग्राह परिग्रह् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s