Original

इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ।जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥ १५ ॥

Segmented

इत्य् उक्त्वा मैथिलीम् वाक्यम् प्रिय-अर्हाम् प्रिय-वादिनीम् जग्राह रावणः सीताम् बुधः खे रोहिणीम् इव

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
अर्हाम् अर्ह pos=a,g=f,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वादिनीम् वादिन् pos=a,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
बुधः बुध pos=n,g=m,c=1,n=s
खे pos=n,g=n,c=7,n=s
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
इव इव pos=i