Original

यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ।अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः ॥ १४ ॥

Segmented

यः स्त्रिया वचनाद् राज्यम् विहाय स सुहृद्-जनम् अस्मिन् व्याल-अनुचरिते वने वसति दुर्मतिः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
विहाय विहा pos=vi
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनम् जन pos=n,g=n,c=2,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
व्याल व्याल pos=n,comp=y
अनुचरिते अनुचर् pos=va,g=n,c=7,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s