Original

राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ।कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि ॥ १३ ॥

Segmented

राज्याच् च्युतम् अ सिद्धार्थम् रामम् परिमित-आयुषम् कैः गुणैः अनुरक्ता असि मूढे पण्डित-मानिन्

Analysis

Word Lemma Parse
राज्याच् राज्य pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
pos=i
सिद्धार्थम् सिद्धार्थ pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
परिमित परिमा pos=va,comp=y,f=part
आयुषम् आयुस् pos=n,g=m,c=2,n=s
कैः pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
अनुरक्ता अनुरञ्ज् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
मूढे मुह् pos=va,g=f,c=8,n=s,f=part
पण्डित पण्डित pos=n,comp=y
मानिन् मानिन् pos=a,g=f,c=8,n=s