Original

मां भजस्व चिराय त्वमहं श्लाघ्यस्तव प्रियः ।नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ।त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ॥ १२ ॥

Segmented

माम् भजस्व चिराय त्वम् अहम् श्लाघ्यस् तव प्रियः न एव च अहम् क्वचिद् भद्रे करिष्ये तव विप्रियम् त्यज्यताम् मानुषो भावो मयि भावः प्रणीयताम्

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
चिराय चिर pos=a,g=n,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्लाघ्यस् श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
तव त्वद् pos=n,g=,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
क्वचिद् क्वचिद् pos=i
भद्रे भद्र pos=a,g=f,c=8,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
मानुषो मानुष pos=a,g=m,c=1,n=s
भावो भाव pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
भावः भाव pos=n,g=m,c=1,n=s
प्रणीयताम् प्रणी pos=v,p=3,n=s,l=lot