Original

त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ।मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥ ११ ॥

Segmented

त्रिषु लोकेषु विख्यातम् यदि भर्तारम् इच्छसि माम् आश्रय वरारोहे ते अहम् सदृशः पतिः

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विख्यातम् विख्या pos=va,g=m,c=2,n=s,f=part
यदि यदि pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
आश्रय आश्रि pos=v,p=2,n=s,l=lot
वरारोहे वरारोह pos=a,g=f,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s