Original

निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः ।भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च ॥ ९ ॥

Segmented

निष्कम्प-पत्राः तरवो नद्यः च स्तिमित-उदकाः भवन्ति यत्र यत्र अहम् तिष्ठामि च चरामि च

Analysis

Word Lemma Parse
निष्कम्प निष्कम्प pos=a,comp=y
पत्राः पत्त्र pos=n,g=m,c=1,n=p
तरवो तरु pos=n,g=m,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p
pos=i
स्तिमित स्तिमित pos=a,comp=y
उदकाः उदक pos=n,g=f,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
यत्र यत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
pos=i
चरामि चर् pos=v,p=1,n=s,l=lat
pos=i