Original

यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः ।तीव्रांशुः शिशिरांशुश्च भयात्संपद्यते रविः ॥ ८ ॥

Segmented

यत्र तिष्ठाम्य् अहम् तत्र मारुतो वाति शङ्कितः तीव्र-अंशुः शिशिरांशुः च भयात् सम्पद्यते रविः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
तिष्ठाम्य् स्था pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
मारुतो मारुत pos=n,g=m,c=1,n=s
वाति वा pos=v,p=3,n=s,l=lat
शङ्कितः शङ्क् pos=va,g=m,c=1,n=s,f=part
तीव्र तीव्र pos=a,comp=y
अंशुः अंशु pos=n,g=m,c=1,n=s
शिशिरांशुः शिशिरांशु pos=n,g=m,c=1,n=s
pos=i
भयात् भय pos=n,g=n,c=5,n=s
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
रविः रवि pos=n,g=m,c=1,n=s