Original

मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि ।विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ ७ ॥

Segmented

मम संजात-रोषस्य मुखम् दृष्ट्वा एव मैथिलि विद्रवन्ति परित्रस्ताः सुराः शक्र-पुरोगमाः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
संजात संजन् pos=va,comp=y,f=part
रोषस्य रोष pos=n,g=m,c=6,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
मैथिलि मैथिली pos=n,g=f,c=8,n=s
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
परित्रस्ताः परित्रस् pos=va,g=m,c=1,n=p,f=part
सुराः सुर pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p