Original

यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् ।वीर्यादावर्जितं भद्रे येन यामि विहायसं ॥ ६ ॥

Segmented

यस्य तत् पुष्पकम् नाम विमानम् काम-गम् शुभम् वीर्याद् आवर्जितम् भद्रे येन यामि विहायसम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=1,n=s
नाम नाम pos=i
विमानम् विमान pos=n,g=n,c=1,n=s
काम काम pos=n,comp=y
गम् pos=a,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
वीर्याद् वीर्य pos=n,g=n,c=5,n=s
आवर्जितम् आवर्जय् pos=va,g=n,c=1,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
येन यद् pos=n,g=n,c=3,n=s
यामि या pos=v,p=1,n=s,l=lat
विहायसम् विहायस् pos=n,g=m,c=2,n=s