Original

मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् ।कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ ५ ॥

Segmented

मद्-भय-आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् कैलासम् पर्वत-श्रेष्ठम् अध्यास्ते नरवाहनः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
भय भय pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
परित्यज्य परित्यज् pos=vi
स्वम् स्व pos=a,g=n,c=2,n=s
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s
कैलासम् कैलास pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
नरवाहनः नरवाहन pos=n,g=m,c=1,n=s