Original

येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे ।द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ ४ ॥

Segmented

येन वैश्रवणो भ्राता वैमात्रः कारण-अन्तरे द्वंद्वम् आसादितः क्रोधाद् रणे विक्रम्य निर्जितः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वैमात्रः वैमात्र pos=a,g=m,c=1,n=s
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
द्वंद्वम् द्वंद्व pos=n,g=n,c=2,n=s
आसादितः आसादय् pos=va,g=m,c=1,n=s,f=part
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
रणे रण pos=n,g=m,c=7,n=s
विक्रम्य विक्रम् pos=vi
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part