Original

यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः ।विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥ ३ ॥

Segmented

यस्य देवाः स गन्धर्वाः पिशाच-पतग-उरगाः विद्रवन्ति भयाद् भीता मृत्योः इव सदा प्रजाः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पिशाच पिशाच pos=n,comp=y
पतग पतग pos=n,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
भयाद् भय pos=n,g=n,c=5,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
इव इव pos=i
सदा सदा pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p