Original

अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् ।न तु रामस्य भार्यां मामपनीयास्ति जीवितम् ॥ २२ ॥

Segmented

अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् न तु रामस्य भार्याम् माम् अपनयित्वा अस्ति जीवितम्

Analysis

Word Lemma Parse
अपहृत्य अपहृ pos=vi
शचीम् शची pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
जीवितुम् जीव् pos=vi
pos=i
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अपनयित्वा अपनी pos=vi
अस्ति अस् pos=v,p=3,n=s,l=lat
जीवितम् जीवित pos=n,g=n,c=1,n=s